क्षीरनीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरनीरम्, क्ली, (क्षीरमिश्रं नीरमिव एकीभूतप्रा- यत्वात् तथत्वम् ।) आलिङ्गनम् । इति शब्द- माला ॥ (क्षीरञ्च नीरञ्च द्वयोः समाहारः ।) दुग्धजलञ्च ॥ (यथा, वेतालपञ्चविंशतौ । १२ । १८ । “क्षीरनीरसमं मित्रं प्रशंसन्ति विचक्षणाः । नीरं क्षीरयते तत्र वह्नौ तप्यति तत्पयः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरनीर¦ न॰ क्षीराक्तं नीरमिव।

१ आलिङ्गने शब्दमा॰ आलि-ङ्गने हि क्षीरनीरयोविव संसर्गोभवति। समा॰ द्व॰।

२ क्षीरनीर-समाहारे न॰
“क्षीरनीरसमंमित्रं प्रशंसन्ति विचक्षणाः। तत्र नीरं क्षीरयति” वेता॰। क्षीरमिव नीरम्।

३ क्षीरतुल्येजले न॰ क्षीरनीरं धीयतेऽत्र धा--आधारे कि। क्षीर-धि दुग्धसमुद्रे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरनीर¦ n. (-रं) Embracing, embrace. E. क्षीर milk, and नीर water; mix- ing like milk and water. [Page218-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरनीर/ क्षीर--नीर n. (in comp. )milk and water Vet.

क्षीरनीर/ क्षीर--नीर n. " union like the mixing of milk and water " , embracing , embrace L.

"https://sa.wiktionary.org/w/index.php?title=क्षीरनीर&oldid=498034" इत्यस्माद् प्रतिप्राप्तम्