क्षीरप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरप¦ त्रि॰ क्षीरं षिबति पा--क। दुग्धपायिनि बालकभेदे पु॰
“तत्रोनषोडशवर्षा वालास्तेऽपि त्रिविधाः क्षीर-पाः क्षीरान्नादा अन्नादा इति तेषु सम्वत्सरपराः क्षीरपाःद्विसंवत्सरपराः क्षीरान्नादाः परतोऽन्नादाः” सुश्रु॰
“क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः। न तेषांक्षीरपाः केचित् भवन्ति कुलवर्द्धनाः” भा॰ आनु॰

१२

५ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरप¦ mfn. (-पः-पा-पं) Drinking milk. who or what drinks it. E. क्षीर, and प who drinks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरप/ क्षीर--प mfn. drinking only milk (said of infants Sus3r. i , 35 , 25 ; of a class of ascetics MBh. xiii , 646 )

क्षीरप/ क्षीर--प m. an infant , young child , xiii , 5986 .

"https://sa.wiktionary.org/w/index.php?title=क्षीरप&oldid=498035" इत्यस्माद् प्रतिप्राप्तम्