क्षीरपर्णी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरपर्णी, [न्] पुं, (क्षीरयुक्तं पर्णं अस्यास्तीति । इनिः ।) अर्कवृक्षः । इति राजनिर्घण्टः ॥ (विवृतिरस्यार्कशब्दे बोद्धव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरपर्णी¦ स्त्री क्षीरं पर्णेऽस्या गौ॰ ङीष्। अर्कवृक्षे शब्दचि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरपर्णी¦ f. (-र्णी) See क्षीरदल।

"https://sa.wiktionary.org/w/index.php?title=क्षीरपर्णी&oldid=498036" इत्यस्माद् प्रतिप्राप्तम्