क्षीरवल्ली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरवल्ली, स्त्री, (क्षीरयुक्ता क्षीरप्रधाना वा वल्ली ।) क्षीरविदारी । इति राजनिर्घण्टः ॥ (यथास्याः पर्य्यायाः । “विदारी स्वादुकन्दा च सातु क्रोष्ट्री सिता स्मृता ॥ इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी । वाराहवदना गृष्टिर्वदरेत्यपि कथ्यते” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरवल्ली¦ स्त्री क्षीरा क्षीरवती वल्ली। क्षीरविदार्य्याम् राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरवल्ली/ क्षीर--वल्ली f. = -कन्दL.

"https://sa.wiktionary.org/w/index.php?title=क्षीरवल्ली&oldid=498041" इत्यस्माद् प्रतिप्राप्तम्