क्षीरविदारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरविदारी, स्त्री, (क्षीरवत् शुभ्रा क्षीरप्रचुरा वा विदारी ।) कृष्णभूमिकुष्माण्डः । तत्पर्य्यायः । महाश्वेता २ ऋक्षगन्धिका ३ । इत्यमरः । इक्षु- वल्लरी ५ इक्षुवल्ली ६ क्षीरकन्दः ७ क्षीरवल्ली ८ पयस्विनी ९ क्षीरशुक्ता १० क्षीरलता ११ पयः- कन्दा १२ पयोलता १३ पयोविदारिका १४ । अस्या गुणाः । मधुरत्वम् । अम्लत्वम् । कषाय- त्वम् । तिक्तत्वम् । पित्तशूल मूत्रमेहामयनाशि- त्वञ्च । (विदारीशब्देऽस्या अपर गुणा ज्ञेयाः ॥) “क्षीरकन्दो द्विधा प्रोक्तो विनालस्तु सनालकः । विनालो रोगहर्त्ता स्याद्वयःस्तम्भी सनालकः” ॥ इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरविदारी स्त्री।

शुक्लभूकूश्माण्डः

समानार्थक:क्षीरविदारी,महाश्वेता,ऋक्षगन्धिका

2।4।110।2।1

विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी च या सिता। अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरविदारी¦ स्त्री क्षीरमिव शुभ्रा विदारी।

१ श्वेतभूमिकु-ष्माण्डे शब्दाचि॰। क्षीरप्रधाना विदारी।

२ शुक्लकृष्णयो-र्भूमिकुष्माण्डयोः राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरविदारी¦ f. (-री) The white or black Bhuincaonra, (Convolvulus pani- culatus:) see भूमिकुष्माण्डक। E. क्षीर water, and विदारी the same plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरविदारी/ क्षीर--विदारी f. id. L.

"https://sa.wiktionary.org/w/index.php?title=क्षीरविदारी&oldid=498042" इत्यस्माद् प्रतिप्राप्तम्