क्षीरशर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरशरः, पुं, (क्षीरं दुग्धं शीर्य्यतेऽस्मात् अत्र वा । शॄ + अपादानेऽधिकरणेवा अप् । क्षीरं शृ- णाति विकृतीकरोतीति । शॄ + कर्त्तरि अच् ।) दधियोगात् पक्वोष्णदुग्धजातः । छाना इति भाषा । तत्पर्य्यायः । आमिक्षा २ पयस्या ३ । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरशर¦ पु॰ क्षीरं शीर्य्यतेऽत्र शॄ--आधारे अण्। आभिक्षा-यां हेमच॰ दधियोगात्तप्तोष्णपयसः श्रन्थनेन जायमान-त्वात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरशर¦ m. (-रः) Cream. the surface or skim of milk. E. क्षीर milk, and शर what goes over or on.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरशर/ क्षीर--शर m. the surface or skim of milk , cream , curds L.

"https://sa.wiktionary.org/w/index.php?title=क्षीरशर&oldid=498045" इत्यस्माद् प्रतिप्राप्तम्