क्षीरशाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरशाक¦ न॰
“पक्वमेव हि यन्नष्टं क्षीरशाकं हि तत् पयः” भावप्र॰ उक्ते नष्टे दुग्धे (छें डा दुध)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरशाक/ क्षीर--शाक n. id. Bhpr.

"https://sa.wiktionary.org/w/index.php?title=क्षीरशाक&oldid=498046" इत्यस्माद् प्रतिप्राप्तम्