क्षीरषष्टिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरषष्टिक¦ न॰ क्षीरेण पक्वं षष्टिकम्। क्षीरपक्वे षष्टिक[Page2378-b+ 38] धान्यान्ने। तच्च ग्रहयज्ञे बुधबलौ देयं यथाहयाज्ञ॰
“गुडौदनं पायसञ्च हविष्यं क्षीरषष्टिकम्। दध्योदनं हविश्चूर्ण्णं मांसं चित्रान्नमेव च। दद्यात्ग्रहक्र तं तत्”।

"https://sa.wiktionary.org/w/index.php?title=क्षीरषष्टिक&oldid=498047" इत्यस्माद् प्रतिप्राप्तम्