क्षीरसार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरसारः, पुं, (क्षीरस्य दुग्धस्य सारः । यद्वा क्षीरं सरति प्राप्नोति कारणत्वेन इति । क्षीर + सृ + “कर्म्मण्यण्” । ३ । २ । १ । इति अण् ।) क्षीर- विशेषः । पालजिनु इति हिन्दी भाषा । तत्प- र्य्यायः । क्षीरसः २ । यथा, -- “ईषच्छ्लेष्मकरं गौल्यं पित्तघ्नं तर्पणं गुरु । पुष्टि चैवामिधा तस्य क्षीरसारस्त क्षीरसः” । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरसार¦ पु॰ क्षीरं सरति गच्छति कारणत्वेन सृ--अण्। क्षीरजाते शृङ्गाटकादिचूर्ण्णमिश्रणेन (पालजात) ख्याते

१ पदार्थे!

६ त॰।

२ नवनीते च
“क्षीरसारमपनीय शङ्कयास्वीकृतं यदि पलायनं त्वया” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरसार¦ m. (-रः) Butter. E. क्षीर, and सार essence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरसार/ क्षीर--सार m. " essence of milk " , cream L.

क्षीरसार/ क्षीर--सार m. butter W.

"https://sa.wiktionary.org/w/index.php?title=क्षीरसार&oldid=498052" इत्यस्माद् प्रतिप्राप्तम्