क्षीरस्फटिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरस्फटिकः, पुं, (क्षीरवत् शुभ्रः स्फटिकः ।) क्षीरवर्णस्फटिकविशेषः । यथा, -- “सूर्य्यकान्तः सूर्य्यमणिः सूर्य्याश्मा दहनोपलः । चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ” ॥ इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरस्फटिक¦ पु॰ क्षीरमिव शुभ्रः स्फटिकः। क्षीरवर्ण्णे स्फ-टिकमणिभेदे हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरस्फटिक¦ m. (-कः) A precious stone, described as a milky crystal, (opal or cat's eye) E. क्षीर milk, and स्फटिक crystal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरस्फटिक/ क्षीर--स्फटिक m. a precious stone (described as a kind of milky crystal , perhaps a species of opal) L.

"https://sa.wiktionary.org/w/index.php?title=क्षीरस्फटिक&oldid=498053" इत्यस्माद् प्रतिप्राप्तम्