क्षीरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरा, स्त्री, (क्षीरवर्णोऽस्त्यायाः इति “अर्शआदिभ्यो- ऽच्” । ५ । २ । १२७ । इत्यच् । ततष्टाप् ।) का- कोली । इति राजनिर्घण्टः ॥ (काकोलीशब्देऽस्या गुणादयो ज्ञातव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरा¦ स्त्री क्षीरं तद्वर्ण्णोऽस्त्यस्य अच्। काकोल्याम् राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरा f. N. of a plant(= ककोली) L.

"https://sa.wiktionary.org/w/index.php?title=क्षीरा&oldid=498054" इत्यस्माद् प्रतिप्राप्तम्