क्षीराब्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीराब्धिः, पुं, (क्षीरमयोऽव्धिः क्षीरस्याब्धिर्वा ।) क्षीरसमुद्रः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीराब्धि¦ पु॰ क्षीरस्य दुग्धरसस्याब्धिः। क्षीरसमुद्रे एवंक्षीरसागराद्रयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीराब्धि¦ m. (-ब्धिः) The sea of milk, one of the seven seas surrounding as many worlds. E. क्षीर milk, and अब्धि the ocean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीराब्धि/ क्षीरा m. = र-धिVP. Katha1s. xxii , 186

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the birth-place of श्री; फलकम्:F1: Vi. I. 8. १६.फलकम्:/F churned for nectar; फलकम्:F2: Ib. I. 9. ७७ and १४८.फलकम्:/F on its banks lived विष्णु. फलकम्:F3: Ib. V. 1. ३२.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=क्षीराब्धि&oldid=498057" इत्यस्माद् प्रतिप्राप्तम्