क्षीरिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिणी, स्त्री, (क्षीरं क्षीरसदृशो निर्यासो- ऽस्त्यस्य इति इनिः । ततः ङीप् ।) वृक्षविशेषः । तत्पर्य्यायः । काञ्चनक्षीरी २ कर्षणी ३ पटुक- र्णिका ४ तिक्तदुग्धा ५ हैमवती ६ हिमदुग्धा ७ हिमावती ८ हिमाद्रिजा ९ पीतदुग्धा १० यव- चिच्ची ११ हिमोद्भवा १२ हैमी १३ हिमजा । १४ । अस्या गुणाः । “क्षीरिणी तिक्तशीता च रेचनी शोफतापनुत् । क्रमिदोषकफघ्नी च पित्तज्वरहरा परा” ॥ इति राजनिर्घण्टः ॥ * ॥ वराहक्रान्ता । इति शब्दचन्द्रिका ॥ कुटुम्बिनी । काश्मरी । दुग्धिका । इति च राजनिर्घण्टः ॥ (व्यवहारोऽस्या यत्र तद्यथा । “तथादन्तीद्रवन्त्योः स्यादजशृङ्ग्यजगन्धयोः । क्षीरिण्या नीलिकायाश्च तथैव च करञ्जयोः ॥ ससूरविदलायाश्च प्रत्यक् श्रेण्यास्तथैव च । विडङ्गार्द्धा शकल्केन तद्वत् साध्यं घृतं पुनः । शङ्खिनी सप्तलाधात्री कषाये साधयेद्वृतम्” ॥ इति कल्पस्थाने ११ अध्याये चरकेणोक्तम् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिणी¦ f. (-णी)
1. A milch cow.
2. A tree bearing an edible fruit, (Mi- musops kauki.)
3. A medicinal kind of the moon plant or acid Asclepias. E. क्षीर milk, and इनि affix, alluding to its juice, fem. affix ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिणी f. a dish prepared with milk Katha1s. lxv , 142 f.

क्षीरिणी f. N. of several plants (Mimusops Kauki L. Page330,2 ; a variety of acid Asclepias used in medicine L. ; etc. ) Sus3r. iv , 9 , 26.

"https://sa.wiktionary.org/w/index.php?title=क्षीरिणी&oldid=498060" इत्यस्माद् प्रतिप्राप्तम्