क्षीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीव, ऋ ङ दर्पे ॥ इति कविकल्पद्रुमः । (म्बां- आत्मं-अकं-सेट् ।) ऋ, अचिक्षीवत् । ङ, क्षीवते । इति दुर्गादासः ॥

क्षीव, निरासे । इति कविकल्पद्रुमः ॥ (भ्वां--परं- सकं-सेट् ।) निरास इह फुत्कारः । इति भट्ट- मल्लः ॥ मुखेन श्लेष्मादेर्व्वमनमिति केचित् । क्षीव- त्यन्नं लोकः । इति दुर्गादासः ॥

क्षीवः, त्रि, (क्षीवृ ङ् मदे + क्तः । “अनुपसर्गात् फुल्लक्षीवेति” । ८ । २ । ५५ । तलोपो निपात नात् ।) सुरामत्तः । यथा । “मत्ते शौण्डोत्कट- क्षीवाः” । इत्यमरः । २ । २ । २३ ॥ दन्त्योष्ठ- वकारान्तोऽयम् ॥ (यथा, रामायणे । ५ । ६० । १२ । “उन्मत्तभूताः प्लवगा मधुपानप्रहर्षिताः । क्षीवाः कुर्व्वन्ति हास्यं च कलहांश्च तथाऽपरे” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीव¦ निरासे भ्वा॰ प॰ सक॰ सेट्। क्षीवति अक्षीवीत् चिक्षी-व। निरासः फुत्कारः तत्र अक॰। मुखेन श्लेष्मादेर्वमनञ्चतत्र सक॰ इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीव (उ) क्षीवु¦ r. 1st cl. (क्षीवति)
1. To spit or sputter, to eject from the mouth. 2, To be drunk: see क्षिव, also क्षीब।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीव [kṣīva], a. Excited, drunk, intoxicated; ध्रुवं जये यस्य जयामृतेन क्षीवः क्षमाभर्तुरभूत्कृपाणः Vikr.1.96; क्षीवो दुःशासना- सृजा Ve.5.27.

"https://sa.wiktionary.org/w/index.php?title=क्षीव&oldid=498067" इत्यस्माद् प्रतिप्राप्तम्