क्षुत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत्, स्त्री, (क्षु शब्दे क्षुते च + सम्पदादित्वात् भावे क्विप् तुगागमश्च ।) क्षुतम् । इत्यमरः । २ । ६ । ५२ ॥ (धान्यविशेषः । देधान इति लोके । अस्य प- र्य्याया यथा, वैद्यकरत्नमालायाम् । “क्षुतुघुल्वञ्चो गोजिह्वा च गुन्द्रागुल्मा गवेधुका” ॥)

क्षुत्, [ध्] स्त्री, (क्षुध् + सम्पदादित्वात् भावे क्विप् ।) क्षुधा । इत्यमरः । २ । ९ । ५४ ॥ (यथा, मार्कण्डेयपुराणे । ८ । ३५ । “तात ! तात ! ददस्वान्नमम्बाम्ब ! भोजनं दद । क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत् स्त्री।

छिक्का

समानार्थक:क्षुत्,क्षुत,क्षव

2।6।52।1।1

स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान्. शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

क्षुत् स्त्री।

बुभुक्षा

समानार्थक:अशनाया,बुभुक्षा,क्षुत्

2।9।54।2।3

मण्डम्दधिभवं मस्तु पीयूषोऽभिनवं पयः। अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान्.।

वैशिष्ट्य : बुभुक्षितः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत्¦ स्त्री क्षु--संप॰ भावे क्विप्। क्षुते (हां चि) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत्¦ f. (-क्षुत्)
1. Sneezing; also क्षुत। E. क्षु to sneeze, affix क्किप्, तुक् is add- ed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत् [kṣut], f., क्षुतम्, -ता, -तिः f. A sneeze or sneezing; क्षुत- मिवोपशुश्रुवे Śi.15.91. -जनिका (क्षुनिका) Mustard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत् f. a sneeze , sneezing Ma1rkP. xxxv , 24.

क्षुत् क्षुत, etc. See. 1. क्षु.

क्षुत् for 2 , क्षुध्See.

क्षुत् (in comp. for 2. क्षुध्).

"https://sa.wiktionary.org/w/index.php?title=क्षुत्&oldid=498075" इत्यस्माद् प्रतिप्राप्तम्