क्षुद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद, ञ ध औ इर् क्षुदि । इति कविकल्पद्रुमः ॥ (रुधां--उभं--सकं--अनिट् ।) ञ ध, क्षुणत्ति क्षुन्ते । औ, क्षोत्ता । इर्, अक्षुदत् अक्षौत्सीत् । क्षुदि चूर्णीकरणे । इति दुर्गादासः ॥ (यथा, भट्टिः । १४ । ३३ । “मित्रघ्नस्य प्रचुक्षोद गदयाङ्गं विभीषणः । सुग्रीवः प्रघसं नेभे बहून्रामस्ततर्द्द च” ॥)

क्षुदः, पुं, (क्षुद् + “इगुपधज्ञाप्रीकिरः कः” । ३ । १ । १३५ । इति कः ।) तण्डुलादिचूर्णम् । क्षुद् इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद¦ गतौ निघ॰ भ्वा॰ प॰ सक॰ सेट्। क्षोदति अक्षोदीत्चुक्षोद।
“उत क्षोदन्ति रोदसी महित्वा”

७ ,

८५ ,

१ , क्षो-दन्त आपो रिणते, वनानि” ऋ॰

५ ,

५८ ,

६०

क्षुद¦ पेषणे रुधा॰ उभ॰ सक॰ अनिट् इरित्। क्षुणस्ति चक्षुदत् अक्षौत्सीत् अक्षुत्त। चुक्षोद चुक्षुदे। क्षुण्ण-क्षुन्दन् क्षुन्दानः। क्षोदः।
“क्षुण्णभिन्नविपन्नकैः” क्षु-नद्मि सर्पान पाताले” भट्टिः।
“ते त व्याशिषुरक्षौत्सुः”
“अक्षुणद्वाजिकुञ्जरम्” भट्टिः
“षष्ठः खण्डनखण्डखाद्य-सहजक्षोदक्षमे” नैषधक्। उपसर्गपूर्ब्बस्तु तत्तद्धोत्यार्थयुक्ते प्रेषणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद (ञ, इर, औ) औ क्षुदिर¦ r. 7th cl. (क्षुणत्ति, क्षुत्ते) To pound, to bruise, to reduce, to powder.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुदः [kṣudḥ], Flour, meal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद m. flour , meal L.

"https://sa.wiktionary.org/w/index.php?title=क्षुद&oldid=498076" इत्यस्माद् प्रतिप्राप्तम्