सामग्री पर जाएँ

क्षुद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्, [ध्] स्त्री, (क्षुध् + सम्पदादित्वात् भावे क्विप् ।) क्षुधा । इत्यमरः । २ । ९ । ५४ ॥ (विष्णुपुराणे । १ । ५ । ३९ । “रजोमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् । ततः क्षुद् ब्रह्मणो जाता जज्ञे कोपस्तया ततः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद् [kṣud], 7 U. (क्षुणत्ति, क्षुन्ते, क्षुण्ण)

To tread or trample upon, strike against, crush (under the foot), bruise, pound down; क्षुणद्मि सर्पान् पाताले Bk.6.36; ते तं व्याशिषता- क्षौत्सुः पादैर्दन्तैस्तथाच्छिदन् 15.43;17.66.

To move, be agitated (Ā.); क्षोदन्तं आपो रिणते वनानि Rv.5.58.6. -With -प्र to crush, bruise, pound; मित्रघ्नस्य प्रचुक्षोद गदयाङ्गं विभीषणः Bk.14.33.

क्षुद् [kṣud], f. Grinding, crushing.

क्षुद् [kṣud], f.,

क्षुधा Hunger; सीदति क्षुधा Ms.7.134,4.187.

Food. -Comp. -अन्वित, -आर्त, -आविष्ट a. afflicted by hunger. -क्षाम a. emaciated by hunger; Mb.1.5.1; Bh.2.29. -पिपासित a. hungry and thirsty; Ms.8.93.-निवृत्तिः f. cessation of hunger, appeasing of appetite (in general). -शान्तिः f. (क्षुधाशान्तिः) allaying hunger, satisfaction; Bh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद् cl.1 P. क्षोदति, to strike against , shake RV. vii , 85 , 1 ( Naigh. ii , 14 ); A1. to move , be agitated or shaken RV. v , 58 , 6 : cl.7 P. A1. क्षुणत्ति, क्षुन्त्ते( impf. अक्षुणत्; aor. 3. pl. अक्षौत्सुर्; fut. क्षोत्स्यतिPa1n2. 7-2 , 10 Siddh. ) , to stamp or trample upon Bhat2t2. : Caus. क्षोदयति( impf. अक्षोदयत्) , to shake or agitate by stamping RV. iv , 19 , 4 ; to crush , pound , pulverise Sus3r. ; ( Nom. P. fr. क्षुद्र)to reduce , diminish Bhat2t2. xviii , 26 ; ([ cf. Gk. ? , ? for ? , ? , ? ? Lith. skausti?])

क्षुद् See. 1. क्षुत्and1. क्षुध्.

क्षुद् (in comp. for 2. क्षुध्).

"https://sa.wiktionary.org/w/index.php?title=क्षुद्&oldid=310750" इत्यस्माद् प्रतिप्राप्तम्