क्षुद्रकुलिश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रकुलिशः, पुं, (क्षुद्रः कुलिशः वज्रमणिविशेषः । नित्यकर्म्मधारयः ।) वैक्रान्तमणिः । इति राज- निघण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रकुलिश¦ पु॰ नि॰ कर्म्म॰। वैक्रान्तमणौ राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रकुलिश/ क्षुद्र--कुलिश m. a precious stone L.

"https://sa.wiktionary.org/w/index.php?title=क्षुद्रकुलिश&oldid=498079" इत्यस्माद् प्रतिप्राप्तम्