क्षुद्रघण्टिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रघण्टिका, स्त्री, (घण्टा अल्पार्थे कन् टाप् इत्वञ्च ततः क्षुद्रा घण्टिका इति कर्म्मधारयः ।) कट्यलङ्कारविशेषः । घाघर इति घुङ्गुर इति च भाषा ॥ तत्पर्य्यायः । किङ्किणी २ । इत्यमरः । २ । ६ । ११० ॥ क्षुद्रघण्टी ३ प्रतिसरा ४ किङ्किणीका ५ कङ्कणी ६ कङ्कणिका ७ क्षुद्रिका ८ । इति शब्दरत्नावली ॥ घर्घरी ९ । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रघण्टिका स्त्री।

किङ्किणी

समानार्थक:किङ्किणी,क्षुद्रघण्टिका

2।6।110।1।4

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका। त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रघण्टिका¦ स्त्री॰ घण्टा + अल्पार्थे कन् घण्टिका कर्म्म॰। किड्किण्याम् (घुङुर) अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रघण्टिका¦ f. (-का) A tinkling ornament, a girdle of small bells, &c. E. क्षुद्र small, घण्टा a clock or bell, affix कन्, and the fem. form.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रघण्टिका/ क्षुद्र--घण्टिका f. a tinkling ornament , girdle of small bells L.

"https://sa.wiktionary.org/w/index.php?title=क्षुद्रघण्टिका&oldid=498080" इत्यस्माद् प्रतिप्राप्तम्