क्षुद्रचञ्चु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रचञ्चुः, स्त्री, (क्षुद्रा चञ्चुः सा इवाकृतिरस्याः ।) क्षुपविशेषः । तत्पर्य्यायः । चञ्चुः २ चञ्चूः ३ शुनक- चञ्चुका ४ त्वक्सारभेदिनी ५ क्षुद्रा ६ कटुका ७ कटुपत्रिका ८ । अस्या गुणाः । मधुरत्वम् । कटु- त्वम् । उष्णत्वम् । कषायत्वम् । दीपनत्वम् । शूल- गुल्मार्शोविबन्धनाशित्वञ्च । इति राजनिर्घण्टः ॥ स्वल्पोष्ठश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रचञ्चु¦ पु॰ क्षुद्र चञ्चुरिवाकारोऽस्य। क्षुपभेदे राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रचञ्चु/ क्षुद्र--चञ्चु f. " having small points " , N. of a plant L.

"https://sa.wiktionary.org/w/index.php?title=क्षुद्रचञ्चु&oldid=498081" इत्यस्माद् प्रतिप्राप्तम्