क्षुद्रचन्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रचन्दनम्, क्ली, (क्षुद्रं चन्दनमिति नित्यकर्म्मधारयः ।) रक्तचन्दनम् । इति राजनिर्घण्टः ॥ (यथास्य पर्य्यायाः । “रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रचन्दन¦ पु॰ नित्य कर्म्म॰। रक्तचन्दने राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रचन्दन/ क्षुद्र--चन्दन n. red sandal-wood L.

"https://sa.wiktionary.org/w/index.php?title=क्षुद्रचन्दन&oldid=498082" इत्यस्माद् प्रतिप्राप्तम्