क्षुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत्, [ध्] स्त्री, (क्षुध् + सम्पदादित्वात् भावे क्विप् ।) क्षुधा । इत्यमरः । २ । ९ । ५४ ॥ (यथा, मार्कण्डेयपुराणे । ८ । ३५ । “तात ! तात ! ददस्वान्नमम्बाम्ब ! भोजनं दद । क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुध्¦ स्त्री क्षुध--भावे संप॰ क्विप्।

१ बुभुक्षायाम्। कर्म्मणिक्विप्।

२ अन्ने निघ॰ पाठान्तरम्।
“यस्य राज्ञस्त विषयेश्रोत्रियः सीदति क्षुधा” मनुः हलन्तत्वात् वा टाष्। क्षुधाप्यत्र स्त्री क्षुधार्त्तः।
“या देवी सर्वभूतेषु क्षुधा-रूपेण संस्थिता” देवीमा॰। क्षुधा च प्राणिनां स्वाभा-विकदुःखहेतुर्यथोक्तं सुश्रुते
“खाभाविकाः क्षुत्-पिपासाजरामृत्युनिद्रा प्रभृतयः”। इयञ्च पाणधर्म्मःयथाह शा॰ ति॰
“बुभुक्षा च पिपासा च प्राणस्य, मनसःस्मृतौ। शोकमोहौ, शरीरस्य जरामृत्यू षडूर्म्मयः”। क्षुध कार्य्याणि यथा
“व्याधयो निर्जिताः सर्वे क्षुधया नृपसत्तम!। कुण्डलीमुकुटी स्रग्वी तथैवालङ्कृतो नरः। क्षुधार्त्तो न विरा-जेत प्रेतवत्तृषितो नृणाम्। स्त्रीरत्नं विविधान् भोगान्वस्त्राण्याभरणानि च। न चेच्छति नरः किञ्चित् क्षुधयाकलुषीकृतः। यथा भूमिगतं तोयं रविरश्मिभिः शुष्यति। शरीरस्थस्तथा धातुः शुष्यते जाठराग्निना। न शृणोतिन चाघ्राति चक्षुषा न च पश्यति। दह्यते वेपते मूढःशुष्यते च क्षुधार्दितः। मूकत्वं बधिरत्वञ्च जडान्धत्वन्तुपङ्गुताम्। रौद्रं मर्य्यादहीनत्वं क्षुधा सर्वं प्रयच्छति। भगिनीं जननीं पुत्त्रं भार्य्यां दुहिरतं तथा। भ्रातरंस्वजनं वापि क्षुधाविष्टो न विन्दति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुध्¦ f. (-क्षुत् or क्षुद्) Hunger. E. क्षुध् to be hungry, affix क्विप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुध् [kṣudh], 4 P. (क्षुध्यति, क्षुधित) To be hungry; क्षुध्यन्तो$- प्यघसन्व्यालास्तामपालां कथं न वा Bk.5.66,6.44,9.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुध् cl.4 P. क्षुध्यति( p. क्षुध्यत्; impf. अक्षुध्यत्; aor. Subj. क्षुधत्; fut. 1st क्षोद्धाPa1n2. 7-2 , 10 Siddh. ; ind.p. क्षुधित्वाPa1n2. 7-2 , 52 Bhat2t2. ix , 39 ) , to feel hungry , be hungry RV. i , 104 , 7 AV. ii , 29 , 4 TS. v , 5 , 10 , 6 ; vii , 4 , 3 , 1 Bhat2t2.

क्षुध् f. hunger RV. AV. etc.

"https://sa.wiktionary.org/w/index.php?title=क्षुध्&oldid=311672" इत्यस्माद् प्रतिप्राप्तम्