क्षुब्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुब्धः, पुं, (क्षुभ् + “क्षुब्धस्यान्तध्वान्तलग्नेति” । ७ । २ । १८ । इति निपातनात् साधुः ।) मन्थान- दण्डः । इति हेमचन्द्रः ॥ षोडशरतिबन्धान्त- र्गतैकादशबन्धः । यथा, -- “पार्श्वोपरि पदौ कृत्वा योनौ लिङ्गेन ताडयेत् । बाहुभ्यां धारणं गाढं बन्धो वै क्षुब्धसंज्ञकः” ॥ इति रतिमञ्जरी ॥ क्षोभविशिष्टे त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुब्ध¦ पु॰ क्षुभ नि॰ करणे क्तः।

१ मन्यानदण्डे हेम॰।
“मुधैव मन्द-रक्षुब्ध क्षोभिताम्भोधिवर्णना” माघः

२ क्षोभयुक्ते त्रि॰।
“पार्श्वो-परि पदे कृत्वा योनिंलिङ्गेन ताडयेत्। बाहुभ्यां धारणंगाढं बन्धोऽयं क्षुब्धसंज्ञकः” रतिम॰ उक्ते

३ रतिबन्धभेदे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं)
1. Agitated, tossed, stirred.
2. Agitated men- tally, anxicus, disturbed. m. (-ब्धः) The churning stick. E. क्षुभ् to stir, to agitate, affix क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुब्ध [kṣubdha], p. p.

Agitated, shaken, unsteady.

Disturbed.

Afraid. -ब्धः A churning stick; शोभैव मन्दरः क्षुब्धक्षुभिताम्भोधिवर्णना Śi.2.17.

A particular mode of sexual enjoyment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुब्ध mfn. agitated , shaken MBh. iii , 12544

क्षुब्ध mfn. expelled (as a king) Pa1n2. 7-2 , 18 Siddh.

क्षुब्ध mfn. agitated (mentally) , excited , disturbed (in comp. with चित्तor मनस्) Sus3r.

क्षुब्ध m. the churning-stick Pa1n2. 7-2 , 18

क्षुब्ध m. a kind of coitus.

"https://sa.wiktionary.org/w/index.php?title=क्षुब्ध&oldid=498122" इत्यस्माद् प्रतिप्राप्तम्