सामग्री पर जाएँ

क्षुभित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुभितः, त्रि, (क्षुभ + कर्त्तरि क्तः ।) भीतः । इति हलायुधः ॥ सञ्चलितः । इति क्षुभधात्वर्थदर्श- नात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुभित¦ त्रि॰ क्षुभ--क्त।

१ आलोडिते,

२ व्याकुले,

३ भीते चहला॰।
“क्षुभितसैन्यपरागविपाण्डुरे” माघः
“महा-प्रलयमारुतक्षुभितपुष्करावर्त्तकेति वेणी॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुभित¦ mfn. (-तः-ता-त)
1. Frightened, alarmed, afraid.
2. Agitated, tossed, set in motion.
3. Agitated mentally, disturbed, anxious.
4. Angry, enraged. E. क्षुभ् to shake, to be agitated, to stir, &c. affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुभित [kṣubhita], a.

Shaken, agitated &c.; महाप्रलयमारुतक्षुभित- पुष्करावर्तक &c.; Ve.3.2.

Afraid.

Enraged.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुभित mfn. agitated , shaken , tossed , set in motion MBh. R. Sus3r. Vikr. Katha1s.

क्षुभित mfn. agitated (mentally) , disturbed , frightened , alarmed , afraid (mostly in comp. ) R. Pan5cat. Katha1s.

क्षुभित mfn. angry , enraged W.

"https://sa.wiktionary.org/w/index.php?title=क्षुभित&oldid=498124" इत्यस्माद् प्रतिप्राप्तम्