क्षुरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुरः, पुं, (क्षुर + “इगुपधेति” । ३ । १ । १३५ । कः । यद्वा, “ऋज्रेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरेति” । उणां । २ । २८ । इति निपातनात् सिद्धम् ।) कोकिलाक्षः । इत्यमरः । २ । ८ । ४९ ॥ (अस्य पर्य्याया यथा, -- “कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः भिक्षुः काण्डेक्षुरप्युक्त इक्षुगन्धेक्षुबालिका” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डेप्रथमे भागे ॥) शफम् । इति तट्टीका । छेदनद्रव्यम् । तत्तु नापि- तस्य लोमच्छेदकास्त्रम् । (यथा, मनुः । ९ । २९२ । “सर्व्वकण्टकपापिष्ठं हेमकारन्तु पार्थिवः । प्रवर्त्तमानमन्याये छेदयेल्लवशः क्षुरैः” ॥) गोक्षुरः । इति मेदिनी ॥ (अस्य पर्य्याया यथा, -- वैद्यकरत्नमालायाम् । “त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिकण्टकः । त्रिपुटः कण्टकफलः स्वदंष्ट्रा गोक्षुरः क्षुरः” ॥ महापिण्डीतकः । शरः । इति राजनिर्घण्टः ॥ (यथा, महाभारते । १ । १३४ । ९० । “ततस्तस्य नगस्थस्य क्षुरेण निशितेन च । शिर उत्कृत्य तरसा पातयामास पाण्डवः” ॥ खट्वादिपादुका । इति धरणिः । क्षुरा इति भाषा ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुरः [kṣurḥ], [क्षुर्-क]

A razor; क्षुराग्रैः चक्रैः (हृतानि) R.7.46. प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः Ms.9.292.

A razor-like barb attached to an arrow.

The hoof of a cow or horse.

An arrow; क्षुरैश्चिच्छेद लघ्वस्त्रम् Mb.3.287.17.

The foot of a bed-stead. -Comp. -कर्मन् n. -क्रिया the act of shaving; नाश्मनि स्यात्क्षुरक्रिया Pt.1.386. -चतुष्टयम् the four things necessary for shaving. -धानम्, -भाण्डम् a razor-case. यथा क्षुरः क्षुरधाने$वोपहितः Kauṣ. Up.4.2; भद्रे शीघ्रमानीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि Pt.-धार a. as sharp as a razor. -नक्षत्रम् Any luner mansion that is inauspitius for shaving.

प्रः an arrow with a sharp horse-shoe shaped head; तं क्षुरप्रशकलीकृतं कृती R.11.29; 9.62. क्षुरप्रचक्र-निस्त्रिंश-कुन्त-पट्टिश-पाणिभिः Śiva B.4.5. -˚माला a chain of crescent necklets; अहो मया भद्रवत्याः क्षुरप्रमालाहिता Pratijñā.4.

a sort of hoe, a weeding-spade. -मर्दिन्, -मुण़्डिन् m. a barber.

"https://sa.wiktionary.org/w/index.php?title=क्षुरः&oldid=311796" इत्यस्माद् प्रतिप्राप्तम्