क्षुल्लक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुल्लकः, त्रि, (क्षुल्ल + स्वार्थे कन् ।) क्षुद्रः । इत्य- मरः । ३ । ३ । १० ॥ स्वल्पः । नीचकः । कनिष्ठः । दरिद्रः । इति भरतः ॥ पामरः । दुःखितः । (यथा, भागवते । ४ । ३० । २९ । “येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् । अन्तर्हितोऽस्तर्हृदये कस्मान्नो वेद नाशिषः” ॥) खलः । इति हेमचन्द्रः ॥ शब्दरत्नावल्यां खुल्लक इति च पाठः ॥

क्षुल्लकः, पुं, (क्षुल्ल + संज्ञायां स्वल्पार्थे वा कन् ।) क्षुद्र- शङ्खः । इति हेमचन्द्रः राजनिर्घण्टश्च ॥ (शोधना- दिप्रकरणेऽस्य विषयो यथा, -- “कङ्कुष्ठं गैरिकं शङ्खं कासीसं टङ्कणन्तथा । नीलाञ्जनं शुक्तिभेदाः क्षुल्लकाः सवराटकाः ॥ जम्बीरवारिणा स्विन्नाः क्षालिताः कोष्णवारिणा शुद्धिमायान्त्यमी योज्या भिषग्भिर्योगसिद्धये” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुल्लक पुं।

नीचः

समानार्थक:विवर्ण,पामर,नीच,प्राकृत,पृथग्जन,निहीन,अपसद,जाल्म,क्षुल्लक,चेतर,इतर

2।10।16।2।4

विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः। निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

क्षुल्लक वि।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।61।2।3

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

क्षुल्लक वि।

स्वल्पम्

समानार्थक:क्षुल्लक

3।3।10।2।2

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः। रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुल्लक¦ त्रि॰ क्षुधा लक्यते लक--आस्वादने घञर्थे क।

१ नीचे,

३ अल्पे च भरतः।

२ पामरे, हेमच॰

३ क्षुद्रशङ्खे राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुल्लक¦ mfn. (-कः-का-कं)
1. Little; small.
2. Hard.
3. Poor, indigent.
4. Low, vile.
5. Wicked, malicious, abandoned.
6. Young, youngest.
7. Pained, distressed, m. (-कः) A small shell. E. क्षुल्ल as above, कन् added, also खुल्लक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुल्लक [kṣullaka], a.

Little, minute; अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः Av.2.32.5.

Low, vile.

Insignificant.

Wicked, malicious.

Poor.

Pained, distressed.

Hard.

Young. -कः Small shell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुल्लक mf( आ)n. ( Naigh. iii , 2 ) little , small AV. ii , 32 , 5 TS. S3Br. i BhP.

क्षुल्लक mf( आ)n. low , vile L.

क्षुल्लक mf( आ)n. poor , indigent L.

क्षुल्लक mf( आ)n. wicked , malicious , abandoned L.

क्षुल्लक mf( आ)n. hard L.

क्षुल्लक mf( आ)n. youngest L.

क्षुल्लक mf( आ)n. pained , distressed L.

क्षुल्लक m. a small shell L.

क्षुल्लक m. N. of a prince VP. ( v.l. क्षुलिक)

क्षुल्लक n. a sort of play or game(= मुष्टि-द्यूत) L.

"https://sa.wiktionary.org/w/index.php?title=क्षुल्लक&oldid=498138" इत्यस्माद् प्रतिप्राप्तम्