क्षेत्रविद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रविद्¦ m. (-वित्)
1. A sage, one who possesses spiritual knowledge.
2. A husbandman. E. क्षेत्र, and विद् who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रविद्/ क्षेत्र--विद् mfn. (= -ज्ञ)familiar with localities RV. (also compar. -वित्-तर, x , 25 , 8 ) TS. v , 2 , 8 , 5

क्षेत्रविद्/ क्षेत्र--विद् mfn. experienced , clever , skilful Kum. iii , 50

क्षेत्रविद्/ क्षेत्र--विद् mfn. knowing the body (as the soul) Tattvas.

क्षेत्रविद्/ क्षेत्र--विद् m. ( त्)" knowing the cultivation of fields " , a husbandman W.

क्षेत्रविद्/ क्षेत्र--विद् m. one who possesses spiritual knowledge , sage W.

क्षेत्रविद्/ क्षेत्र--विद् m. the soul BhP. iv , 22 , 37 (See. अ-क्ष्.)

"https://sa.wiktionary.org/w/index.php?title=क्षेत्रविद्&oldid=498150" इत्यस्माद् प्रतिप्राप्तम्