क्षेत्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्री, [न्] त्रि, (क्षेत्रमस्यास्तीति इनिः ।) क्षेत्र- विशिष्टः । कृषीवलः । यथा, हेमचन्द्रः । “कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्विकौ ॥” (यथा च मानवे । ९ । ५१ । “तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । कुर्व्वन्ति क्षत्रिणामर्थं न बीजी लभते फलम् ॥”) परगवादिना शस्यविनाशे तत्प्राप्तिर्यथा, -- “यावत् शस्यं विनश्येत्तु क्षेत्री तावत् फलं लभेत् । पालस्ताड्योऽथ गोस्वामी पूर्ब्बोक्तं दण्डमर्हति ॥ इति याज्ञवल्क्यवचने गवादिदोषेण यावत् शस्यं विनश्यति तावदेव पालकात् प्राप्तव्यं पालका- शक्तौ पालकस्ताड्यः गोस्वामी पूर्ब्बोक्तं दण्डा- दिकं अर्हति ।” इति प्रायश्चित्ततत्त्वम् ॥

क्षेत्री, [न्] पुं, (क्षेत्रं स्त्री अस्त्यस्य । क्षेत्र + इनिः ।) स्वामी । भर्त्ता । यथा, मनुः । ९ । ३२ ॥ “भर्त्तुः पुत्त्रं विजानन्ति श्रुतिद्वैधन्तु भर्त्तरि । आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः ॥” “भर्त्तुरिति । भर्त्तुः पुत्त्रो भवतीति मुनयो मन्यन्ते । भर्त्तरि द्विप्रकारा श्रुतिर्वर्त्तते । केचिदुत् पादकमवोढारमपि भर्त्तारं तेन पुत्त्रेण पुत्त्रिण- माहुः । अन्ये तु वोढारं भर्त्तारमनुत्पादक- मपि अन्यजनितेन पुत्त्रेण पुत्त्रिणमाहुः ।” इति तट्टीकायां कुल्लूकभट्टः ॥ (परमात्मा । यथा, गीतायाम् । १३ । ३३ । “यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ! ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिन्¦ mfn. (-त्री-त्रिणी-त्रि) Owning or having a field, cultivating it, &c. m. (-त्री)
1. A husband.
2. A cultivator, a husbandman. E. क्षेत्र a field, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिन् [kṣētrin], a. [क्षेत्र-इनि]

Owing a field; cultivating land.

Agricultural. -m.

An agriculturist, a cultivator; यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् Y.2.161.

A (nominal) husband; आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः Ms.9.32. Ś.5.

The soul.

The Supreme Soul; क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत Bg.13.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्रिन् mfn. owning a field , cultivating land , agricultural W.

क्षेत्रिन् m. the owner of a field Mn. ix , 51 f. Ya1jn5. ii , 161 (See. also अ-क्ष्)

क्षेत्रिन् m. an agriculturist , husbandman L.

क्षेत्रिन् m. a husband Mn. ix , 32 S3ak. v

क्षेत्रिन् m. the soul Bhag. xiii , 33

"https://sa.wiktionary.org/w/index.php?title=क्षेत्रिन्&oldid=312386" इत्यस्माद् प्रतिप्राप्तम्