क्षेपक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपकः, त्रि, (क्षिपतीति । क्षिप् + ण्वुल् ।) क्षेपकर्त्ता । इति व्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपक¦ त्रि॰ क्षिप--ण्वुल्।

१ विक्षेपकर्त्तरि ग्रन्थकृदकृतांशस्यतद्ग्रन्थमध्ये सन्निवेशके च। क्षेप + स्वार्थे क। क्षिप्यमाणेयथा लीलावत्यां
“पादोन्पद्याकतुल्यटङ्कैरित्यादि” श्लोकद्वयम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपक¦ mfn. (-कः-का-कं)
1. Who or what throws or sends.
2. Abusing disrespectful. E. क्षिप् to throw, ण्वुल् aff. [Page220-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपक [kṣēpaka], a. [क्षिप्-ण्वुल्] A thrower, sender; जले$ग्निक्षेपकं शृणु Ks.61.9.

Interpolated, inserted (as a passage); cf. N.22.48.

Abusive, disrespectful.

कः A spurious or interpolated passage.

An additive quantity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपक mfn. ifc. one who throws or sends Katha1s. lxi , 9

क्षेपक mfn. destroying Ba1dar. Sch.

क्षेपक mfn. inserted , interpolated R. ii , ch. 96 Sch. Naish. xxii , 48 Sch.

क्षेपक mfn. abusive , disrespectful W.

क्षेपक m. a spurious or interpolated passage W.

क्षेपक m. (in arithm. ) an additive quantity

क्षेपक m. a pilot , helmsman Gal.

"https://sa.wiktionary.org/w/index.php?title=क्षेपक&oldid=498158" इत्यस्माद् प्रतिप्राप्तम्