क्षेपिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपिष्ठः, त्रि, (अतिशयेन क्षिप्रः । क्षिप्र + इष्टल् । “स्थूलदूरेति ।” ६ । ४ । १५६ । इति साधुः ।) अति- शीघ्रः । क्षिप्रतरः । इत्यमरः । ३ । २ । १११ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपिष्ठ वि।

अतिशयेन_क्षिप्रः

समानार्थक:क्षेपिष्ठ

3।1।111।2।1

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते। क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपिष्ठ¦ त्रि॰ अतिशयेन क्षिप्रः इष्टन् क्षेपादेशः। अतिशय-शीघ्रे
“वायुर्वै क्षेपिष्ठा देवता” श्रुतिः। ईयसुन्। क्षेपीयस् तत्रार्थे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Very quick, quickest. E. क्षिप्र quick, and इष्ठन् superlative affix, र rejected.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपिष्ठ mfn. (See. क्षिप्रPa1n2. 6-4 , 156 )quickest , speediest TS. iii , 4 , 3 , 2.

"https://sa.wiktionary.org/w/index.php?title=क्षेपिष्ठ&oldid=312522" इत्यस्माद् प्रतिप्राप्तम्