क्षेमतर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेमतर/ क्षेम--तर n. a more comfortable state , greater happiness Bhag. i , 46.

"https://sa.wiktionary.org/w/index.php?title=क्षेमतर&oldid=312644" इत्यस्माद् प्रतिप्राप्तम्