क्षेमिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेमिन् [kṣēmin], a. (-णी f.) Safe, secure, happy; क्षेमी स्यात्किमु विश्वेशे Bhāg.1.88.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेमिन् mfn. enjoying peace or security , safe , secure MBh. ( e.g. Nal. xii , 90 ) BhP. x , 88 , 39 Ka1m.

"https://sa.wiktionary.org/w/index.php?title=क्षेमिन्&oldid=312839" इत्यस्माद् प्रतिप्राप्तम्