क्षेमेन्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेमेन्द्र/ क्षेमे m. N. of a celebrated poet of Kasmir (surnamed व्यास-दासand flourishing in the middle of the eleventh century , author of the बृहत्-कथा(- मञ्जरी) , भारत-मञ्जरी, कला-विलास, रामायण-मञ्जरीor - कथा-सार, दशावतार-चरित, समय-मातृका, व्यासा-ष्टक, सुवृत्त-तिलक, लोक-प्रकाश, नीति-कल्पतरु, राजा-वली)

क्षेमेन्द्र/ क्षेमे m. N. of a शैवphilosopher (who is probably identical with -राज; he is the author of the स्पन्द-निर्णयand स्पन्द-संदोह)

क्षेमेन्द्र/ क्षेमे m. N. of the author of the औचित्यालंकारand of the कविकण्ठाभरण.

"https://sa.wiktionary.org/w/index.php?title=क्षेमेन्द्र&oldid=498182" इत्यस्माद् प्रतिप्राप्तम्