क्षेम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेम्यम्, त्रि, (क्षेमाय साधुः “प्राग्घिताद्यत् ।” ४ । ४ । ७५ । इति यत् । यद्वा, क्षेममर्हति “दण्डादिभ्यो यत् ।” । ५ । १ । ६६ । इति यत् ।) क्षेमीयम् । कुशल- योग्यम् । इति सिद्धान्तकौमुदी ॥ (यथा, मनुः । ७ । २१२ । “क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि । परित्यजत् नृपो भूमिमात्मार्थमविचारयन् ॥”)

क्षेम्यः, पुं, (क्षेममर्हत्यसौ । क्षेम + यत् ।) राज- विशेषः । यथा, हरिवंशे । २० । ४६ । “उग्रायुधस्य दायादः क्षेम्यो नाम महायशाः ॥ क्षेम्यात् सुवीरो नृपतिः सुवीरात्तु नृपञ्जयः । नृपञ्जयाद् बहुरथ इत्येते पौरवाः स्मृताः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेम्य¦ द्रि॰ क्षेमाय साधु यत्। कुशलयोग्ये
“सायं मनुष्याश्चपशवश्च क्षेम्या भवन्ति” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेम्य¦ mfn. (-म्यः-म्याम्यं)
1. Lucky, prosperous, thriving.
2. Healthy, salubrious. E. क्षेम and यत् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेम्य [kṣēmya], a. [क्षेमाय साधु यत्]

Resting, at ease; यमर्धं ते मघवन् क्षेम्या धूः Rv.1.28.5.

Habitable, comfortable.

Healthy, salubrious. क्षेम्यस्तिष्ठन्प्रतरणः सुवीरः Mbh. on P.V.4.36.

Lucky, prosperous.

Giving peace; न चैवैषा गतिः क्षेम्या Mb.14.58.2. -म्यः An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेम्य mf( आ)n. (= मPa1n2. 5-4 , 36 Va1rtt. 5 Pat. )resting , at leisure , at ease RV. x , 28 , 5 AV. xii , 2 , 49 VS. xvi , 33 ( क्षेम्य) S3Br. vi , 7 , 4 , 7 ; xiii , 1 , 4 , 3 Pa1rGr2.

क्षेम्य mf( आ)n. yielding peace and tranquillity (as a country ; " healthy " W. ) Mn. vii , 212

क्षेम्य mf( आ)n. giving peace and tranquillity MBh. xiv , 1691

क्षेम्य mf( आ)n. prosperous , auspicious VarBr2S.

क्षेम्य m. N. of शिवMBh. xiv , 194

क्षेम्य m. N. of several princes [a son of सुनीथand father of केतुमत्Hariv. 1592 f. ; 1750 ; a son of उग्रा-युधand father of सु-वीरib. 1084 VP. BhP. ix , 21 , 29 ; (= क्षेम) a son of शुचिand father of सुव्रतVP. ]

क्षेम्य n. resting TS. v , 2 , 1 , 7.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of उग्रायुध. Father of सुवीर. (सुधीर-वि। प्।). भा. IX. २१. २९; Vi. IV. १९. ५५.
(II)--a son of शुचि and father of Suvrata. Vi. IV. २३. 6.
"https://sa.wiktionary.org/w/index.php?title=क्षेम्य&oldid=498183" इत्यस्माद् प्रतिप्राप्तम्