क्षै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षै, क्षये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- अनिट् ।) क्षादिः । क्षायति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षै¦ क्षये भ्वा॰ पर॰ अक॰ अनिट्। क्षायति अक्षासीत् चक्षौ। क्षेयं क्षाता क्षामः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षै¦ r. 1st cl. (क्षायति) To wane, to waste or decline.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षै [kṣai], 1 P. [क्षायति, क्षाम] To wane, waste away, become emaciated, decline, decay.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षै cl.1 P. क्षायति, to burn , catch or take fire Ka1tyS3r. xxv , 8 , 21 Sch. ; =4. क्षिDha1tup. xxii , 16 : Caus. क्षापयति( Impv. क्षापय) , to singe , burn AV. xii , 5 , 51 Ta1n2d2yaBr. xvii , 5 , 7.

"https://sa.wiktionary.org/w/index.php?title=क्षै&oldid=312885" इत्यस्माद् प्रतिप्राप्तम्