क्षोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोदः, पुं, (क्षुद्यते इति । क्षुद् पेषणे + कर्म्मणि भावे च घञ् ।) चूर्णः । इत्यमरः । २ । ८ । ९९ ॥ (यथा, काशीखण्डे । ३३ । ९३ । “सापि प्राग्वासना योगाल्लिङ्गार्च्चनरता सती । हित्वा मलयजक्षोद विभूतीं बह्वमंस्त वै ॥”) रजः । पेषणम् । इति मेदिनी ॥ (यथा, रत्नावलीनाटिकायाम् १ अङ्के । “कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कम- क्षोदगौरै- र्हेमालङ्कारभाभिर्भरनमितशिरःशेखराङ्कैः किरातैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोद पुं।

पिष्टस्य_रजः

समानार्थक:चूर्ण,क्षोद

2।8।99।1।2

चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले। पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोद¦ पु॰ क्षुद--घञ्।

१ चूर्ण्णने पेषणे अमरः कर्म्मणिघञ्।

२ रजसि च हेम॰।
“आनेमिमग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुभिरे रथौघैः” माघः
“षष्ठः खण्डनखण्डखाद्यंसहजक्षोदक्षमे” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोद¦ m. (-दः)
1. Powder, pulverized substance.
2. A piece, a small piece or particle.
3. The stone or slab on which any thing is ground or powdered, a mortar, &c.
4. Dust. E. क्षुद् to bruize or pound, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोद [kṣōda], See under क्षुद्.

क्षोदः [kṣōdḥ], [क्षुद्-घञ्]

Pounding, grinding.

The stone on which anything is ground or powdered, a mortar.

Any ground substance, flour.

Dust, particle, any small or minute particle; वीचीवातैः शीकरक्षोदशीतैः U.3.2. कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कुमक्षोदगौरैः Ratn. 1.9.

A drop.

A lump, piece.

Multiplication.-Comp. -क्षम a. capable of standing a test, scrutiny or investigation.

solid, valid; N.6.113.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोद m. stamping , shattering , crushing into pieces Ba1lar.

क्षोद m. pounding , grinding W.

क्षोद m. the stone or slab on which anything is ground or powdered , mortar etc. W.

क्षोद m. any pounded or ground or pulverized substance , flour , meal , powder , dust R. ii , 104 , 12 Ka1d. SkandaP. Katha1s.

क्षोद m. a drop Ka1d.

क्षोद m. a lump , piece ib.

क्षोद m. multiplication Gan2it.

क्षोद etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=क्षोद&oldid=498192" इत्यस्माद् प्रतिप्राप्तम्