क्षोभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोभः, पुं, (क्षुभ् + भावे घञ् ।) क्षोभणम् । सञ्च- लनम् । चित्तचाञ्चल्यम् । यथा, -- “पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया । शोकक्षोभे तु हृदयं प्रलापैरेव धार्य्यते ॥” इति उत्तरचरिते । ३ अङ्के ॥ परीबाहः सेतुभेदः । शोकजोभे शोकाधीन- चित्तचाञ्चल्ये । प्रलापैः रोदनादिभिरित्यर्थः ॥ अपि च शाक्तानन्दतरङ्गिणीधृततन्त्रे । “भुक्त्वा पीत्वा चरेत् पूजां जपं देव्याः समाहितः । साधके क्षोभमापन्ने मम क्षोभं प्रजायते । तस्माद्भुक्त्वा च पीत्वा च अक्षुव्वो यजनं चरेत् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोभ¦ पु॰ क्षुभ--घञ्।

१ सञ्चलने
“स नूपुरक्षोभपदाभिरासीत्”
“रथक्षोभपरिश्रान्तः” रघुः।

२ विकारे च
“क्षोभमाशुहृदयं न यदूनाम्” माघः।
“अथेन्द्रियक्षोभमयुग्मनेत्रः” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोभ¦ m. (-भः)
1. Agitation, emotion.
2. Shaking, trembling, tossing. E. क्षुभ् to be agitated, घञ् aff. [Page220-b+ 58]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोभ [kṣōbha], &c. See under क्षुभ्.

क्षोभः [kṣōbhḥ], [क्षुभ-घञ्]

Shaking, moving, tossing; Me.28, 97; so काननक्षोभः &c.

Jolting; R.1.58; अयं तस्या रथक्षोभादंसेनांसो निपीडितः V.3.11.

(a) Agitation, disturbance, excitement, emotion; क्षोभक˚ U.3.3.29; स्वयं- वरक्षोभकृतामभावः R.7.3; अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्ब- लवन्निगृह्य Ku.3.69. (b) Provocation, irritation; प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते जन्तुः Ś.6.31.

क्षोभः [kṣōbhḥ] मम् [mam], मम् [क्षु-मन्] A room on the top of a house. -मम् Woven silk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोभ m. shaking , agitation , disturbance , tossing , trembling , emotion MBh. R. Ragh. Vikr. Megh. etc.

क्षोभ m. (in dram. ) an emotion that is the cause of any harsh speeches or reproaches Sa1h. 471 and 480 (See. बल-क्ष्.)

क्षोभ भक, etc. See. क्षुभ्.

"https://sa.wiktionary.org/w/index.php?title=क्षोभ&oldid=498196" इत्यस्माद् प्रतिप्राप्तम्