क्षौम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौमम्, त्रि, (क्षु + “अर्त्तिस्तुसुहुसृधृक्षिक्ष्विति ।” उणां । १ । १३९ । इति मन् । ततः प्रज्ञा- दित्वात् अण् । वृद्धिः ।) क्षुमाया विकारः स्त्रियां क्षौमी कन्था इत्यादि । इत्यमरटीकायां भरतः ॥

क्षौमम्, पुं, क्ली, (क्षु + मन् । ततोऽण् वृद्धिश्च ।) अट्टा- लकः । तत्पर्य्यायः । अट्टः २ । इत्यमरः । २ । २ । १२ ॥ “द्वे हर्म्म्यादिगृहे । प्राकाराग्रस्थितरणगृहे इति कौदिल्यः । अट्टेति ख्याते गृहविशेषे इति कोङ्कटः । प्राकारमण्डपस्योपरिशालायामिति केचित् । हर्म्म्यादिवातकुटिकायामिति केचित् । मण्डपोपरि हर्म्म्यपृष्ठे इति केचित् । प्राकार- धारणार्थोऽभ्यन्तरे क्षोमाख्योऽट्टः । इति भट्टः । अट्ट्यतेऽसौ अट्टः । अट्ट ङ विक्रमे वधे अल् । क्षुवन्ति शब्दायन्तेऽत्र क्षौमं । टु क्षु ल क्षुते नाम्नि इति मः गुणः स्वार्थे ष्णे क्षौमञ्च । पट्ट- दुकूलयोः क्षोमं गुणवत् । वस्त्रभेदे क्षौमं वृद्धि- मदिति बहवः । क्षौममट्टे दुकूले स्यादतसी- वसनेऽपि चेति विश्वप्रकाशे अतसीवनेन सह पाठादट्टेऽपि क्षौममन्त्यस्वरवच्च । तत्र हि परेषां वृद्धिविधानात् ।” इति पुरवर्गे भरतः ॥ * ॥ अतसीवस्त्रम् । इति हेमचन्द्रः ॥ (यथाह याज्ञवल्क्यः । १ । १८७ । “स गौरसर्षपैः क्षौमं पुनः पाकान्महीमयम् । कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखन्तथा ॥”) “क्षुमायाः विकारः क्षौमं वृद्ध्यादि वाच्यलिङ्गञ्च स्त्रियां क्षौमी कन्थेत्यादि ।” इति नृदर्गे भरतः ॥ * ॥ पट्टवस्त्रम् । तत्पर्य्यायः । दुकू- लम् २ । इत्यमरः । २ । ६ । ११३ । “द्बे पट्टवस्त्रे । सौत्रवस्त्रादधिकं क्षौति क्षोमं टु क्षु शब्दे बाम्नीति मः गुणः । यत् पुनरतसीविकारवाचि प्रकृत्यन्तरं तद्वृद्धिमत् दुकूलार्थात् क्षोमात् स्वार्थे प्रज्ञादित्वादणि क्षौमञ्चेतिकेचित् । दुनोति उपतापयति अधिकग्रीष्मजननादिति नाम्नीति कूलकि दुकूलम् ।” इति च नृवर्गे भरतः ॥ * ॥ शणजवस्त्रम् । यथा, शब्दरत्नावल्याम् । “क्षौमं दुकूले स्यादट्टे पुंनपुंसकयोरिह । क्षौमन्तु शणजेऽपि स्यादतसीजे नपुंसकम् ॥” (यथा, महाभारते । १ । २०० । ३ । “कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला । कृताभिवादना शश्र्वास्तस्थौ प्रह्वा कृताञ्जली ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौम पुं-नपुं।

हर्म्याद्युपरिगृहम्

समानार्थक:अट्ट,क्षौम,तल्प

2।2।12।1।4

शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम्. प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

क्षौम पुं-नपुं।

पट्टवस्त्रम्

समानार्थक:क्षौम,दुकूल

2।6।113।2।1

पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम्. क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौम¦ न॰ क्षु--मन् प्रज्ञा॰ स्वार्थे अण्।

१ दुकूले पट्टवस्त्रे।
“श्रियः पद्मनिषण्णायाः क्षौमान्तरितभेखले” रघुः
“क्षौममाकुलतया विचकर्ष” माघः
“वसीरन्नानुपूर्व्येणशाणक्षौमाविकानि च” मनुः। क्षुमाया अतस्या विकारःअण्।

२ शणभेदजातवस्त्रे स्त्रियां ङीप् क्षौमी कन्था। क्षौमेण दुकूलेन परवृती रथः अण्।

३ दुकूलपरिवृते रथेपु॰।

३ हर्म्यभेदे पु॰ न॰ कोटिल्यः। अट्टे अमरः। अट्टश्चप्राकाराग्रस्थितवलगृहमिति केचित्। मण्डपोपरि-निर्म्मित गृहम् (चिलेषर) इत्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौम¦ mfn. (-मः-मी-मं) Linen, made of linen, coverd with it, &c. f. (-मी) Lin or flax, (Linum usitatissimum.) mn. (-मः-मं)
1. An airy room on the top of a house.
2. An apartment on the top of a hall.
3. The back of an edifice.
4. A fortified place in front of a building.
5. A building of a particular form.
6. Wove silk:
7. Linen cloth E. क्षोम q. v. अण् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौमः [kṣaumḥ], a. [क्षु-मन्-स्वार्थे अण्] Made of linen, linen धारयामि च चीराणि शाणक्षौमाजिनानि च Mb.12.179.23.

मः, मम् Silken cloth, woven silk; क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्य- माविष्कृतम् Ś.4.5; क्षौमान्तरितमेखले (अङ्के) R.1.8.

An airy room on the top of a house.

The back of an edifice.

A fortified place before a building.

मम् Linen cloth. वासः क्षौमम् Mbh. on VIII.3.37.

Linseed. -मी Flax.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौम mf( ई)n. (fr. क्षुमा; = क्षोमUn2. i , 138 ), made of linen , linen La1t2y. Gobh. Pa1rGr2. etc.

क्षौम mf( ई)n. covered with linen W.

क्षौम mf( ई)n. prepared from linseed (as oil) Sus3r.

क्षौम mn. = अट्ट(an airy room on the top of a house , apartment on the roof , back of an edifice , fortified place in front of a building , building of a particular form W. ; See. क्षोम) L.

क्षौम n. linen cloth or garment Ka1tyS3r. Gaut. Mn. etc. (also = दुकूलL. )

क्षौम n. linseed Sus3r.

क्षौम n. the flower of flax L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣauma, ‘a linen garment,’ is mentioned in the Maitrāyaṇī Saṃhitā (iii. 6, 7, etc.) and in the Sūtras.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौम न.
(क्षुमा+अण्) अतसी अथवा सन का परिधान, दो अथवा तीन मोड़ वाला, चर्म पर बिछा हुआ ओर सोम के क्रयण के समय अध्वर्यु द्वारा इसके ऊपर सोम का मापन किया जाता है, भा.श्रौ.सू. 1०.16.6; 5.2.23. क्षायति क्षौम

"https://sa.wiktionary.org/w/index.php?title=क्षौम&oldid=498210" इत्यस्माद् प्रतिप्राप्तम्