क्षौर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौरम्, क्ली, (क्षुरस्य कार्य्यं कर्म्म क्षुरकृतं कर्म्मेति भावः क्षुरस्येदं वा ।) क्षुरकर्म्म । कामान इति भाषा । तत्पर्य्यायः । मुण्डनम् २ भद्रकरणम् ३ वपनम् ४ परिवापनम् ५ । इति हेमचन्द्रः ॥ अस्य गुणः । “केशश्मश्रुनखादीनां कर्त्तनं संप्रसाधनम् ।” संप्रसाधनं पवित्रीकरणमिति यावत् । इति राजवल्लभः ॥ * ॥ व्रतादिसंयमे क्षौरकर्म्मा- करणे दोषो यथा, -- “व्रतानामुपवासानां श्राद्धादीनाञ्च संयमे । न करोति क्षौरकर्म्म अशुचिः सर्व्वकर्म्मसु ॥ स च तिष्ठति कुण्डेषु नखादीनाञ्च सुन्दरि ! । तदेव दिनमानाब्दं तद्भोजी दण्डताडितः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ * ॥ नित्यक्षौरविहितनिषिद्धदिनादि यथाह राज- मार्त्तण्डः । “न स्नानमात्रगमनोत्सुकभूषिताना- मभ्यक्तभुक्तरणकालनिरासनानाम् । सन्ध्यानिशाशनिकुजार्कदिनेषु रिक्ते क्षौरं हितं प्रतिपदह्रि न चापि विष्ट्याम् ॥” * ॥ “प्राचीसुखः सौम्यमुखोऽपि भूत्वा कुर्य्यान्नरः क्षौरमनुत्कटस्थः ॥ उत्तरात्रितययाम्यरोहिणी- रौद्रसर्पपितृभेषु चाग्निभे । श्मश्रुक्रर्म्म सकलं विवर्ज्जयेत् प्रेतकार्य्यमपि बुद्धिमान्नरः ॥” प्रेतकार्य्यं पतितप्रेतसंप्रदानकदासीघटदानविषय- कम् । अन्यथा वक्ष्यमाणवचनविरोधः स्यात् ॥ “चन्द्रशुद्धिर्यदा नास्ति तारायाश्च विशेषतः । अक्षौरिभेऽपि कर्त्तव्यं चन्द्रचन्द्रजयोर्द्दिने ॥ मानं हन्ति गुरुः क्षौरे शुक्रं शुक्रो धनं रविः । आयुरङ्गारको हन्ति सर्व्वं हन्ति शनैश्चरः ॥” * ॥ श्रीपतिरत्नमालायाम् । “आज्ञया नरपतेर्द्विजन्मनां दारकर्म्ममृतसूतकेषु च । ब्रन्धमोक्षमखदीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु ॥ देवकार्य्ये पितृश्राद्धे रवेरंशपरिक्षये । क्षुरिकर्म्म न कुर्व्वीत जन्ममासे च जन्मभे ॥” * ॥ वृद्धगार्ग्यः । “केशवमानर्त्तपुरं पाटलिपुत्त्रं पुरीमहिच्छत्रम् । दितिमदितिञ्च स्मरतां क्षौरविधौ भवति कल्या- णम् ॥ * ॥” अत्र क्रमो वराहपुराणे । “श्मश्रुकर्म्म कारयित्वा नखच्छेदमनन्तरम् ॥” इति ज्योतिस्तत्त्वम् ॥ अपि च । गोभिलः । “केशश्मश्रुलोमनखानि वाप- यीत शिखावर्ज्जम् ।” इति शुद्धितत्त्वम् ॥ * ॥ अन्यच्च । “रोहिण्याञ्च विशाखायां मैत्रे चैवोत्तरासु च । मघायां कृत्तिकायाञ्च द्विजैः क्षौरं विवर्ज्जितम् ॥ कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत् पितॄन् । रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत् ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥ नापितगृहे क्षौरनिषेधो यथा, -- “स्वयं माल्यं स्वयं पुष्पं स्वयं घृष्टञ्च चन्दनम् । नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम् ॥ रवौ दुःखं सुखं चन्द्रे कुजे मृत्युर्बुधे धनम् । मानं हन्ति गुरोर्व्वारे शुक्रे शुक्रक्षयो भवेत् ॥ शनौ च सर्व्वदोषाः स्युः क्षौरमत्र विवर्ज्जयेत् ॥” इति कर्म्मलोचनम् ॥ * ॥ * ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौर नपुं।

मुण्डनम्

समानार्थक:क्षौर,भद्राकरण,मुण्डन,वपन

2।7।49।2।1

नियमस्तु स तत्कर्म नित्यमागन्तुसाधनम्. क्षौरम्तु भद्राकरणं मुण्डनं वपनं त्रिषु। उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौर¦ न॰ क्षुरेण निर्वृत्तम् अण्।

१ क्षुरकर्म्मणि केशकर्त्तने। तत्र विहितनक्षत्रादि क्षुरकर्म्मशब्दे

२३

८६ पृ॰ उक्त-प्रायं विशेषोऽत्र कश्चिदभिधीयते
“व्रतानामुपवासानां श्राद्धादीनाञ्च संयमे। न करोतिक्षौरकर्म अशुचिः सर्वकर्मसु। स च तिष्ठति कुण्डेषु न-खादीनाञ्च सुन्दरि!। तदेव दिनमानावदंतद्भोजी दण्ड-ताडितः” व्रह्म वै॰ पु॰

२७ अ॰।
“चन्द्रशुद्धिर्यदा नास्तितारायाश्च विशेषतः। अक्षौरभेऽपि कर्त्तव्यं चन्द्रचन्द्रजयोर्द्दिने” ज्यो॰ त॰।
“मानं क्षौरे हन्तिगुरुः शुक्रं शुक्रो-धनं रविः। आयुरङ्गारको हन्ति सर्वं हन्ति शनैश्चरः” श्रीपतिरत्नमाला।
“आज्ञया नरपतेर्द्विजन्मनां दारकर्म मृतसूतकेषु च। बन्धमोक्षमक्षदीक्षणेष्वपि क्षौरमिष्टमखिलेषुचोडुषु” भोजदे॰।
“दवकार्ये पितृश्राद्धे रवेरंशपरिक्षये। क्षुरिकर्म न कुर्वीत जन्ममासे च जन्मभे” वृद्धगार्ग्यः,
“केशवमावर्त्तपरं पाटलिपुत्त्रं पुरीमहिच्छत्राम्। दितिम दतिञ्च स्मरतां क्षौरविधौ भवति कल्याणम्” ज्यो॰ त॰। अत्र क्रमो वराहपु॰
“श्मश्रुकर्म कारयित्वानखच्छेदमनन्तरम्” ज्योति॰ त॰।
“केशश्मश्रुलोम-नखानि वापयीत शिखावर्ज्जम्” शु॰ त॰ गोभिलः। [Page2411-b+ 38]
“रोहिण्याञ्च विशाखायां मैत्रे चैवोत्तरासु च। मघायां कृत्तिकायाञ्च द्विजैः क्षौरं विवर्ज्जितम्। कृत्वातु मैथुनं क्षौरं यो देवांस्तर्पयेत् पितॄन्। रुधिरंतद्भवेत्तोयं दाता च नरकं व्रजेत्” ब्रह्म॰ वै॰ पु॰नापितगृहे क्षौरनिषधो यथा
“स्वयं माल्यं स्वयंपुष्पं स्वयं घृष्टञ्च चन्दनम्। नापितस्य गृहे क्षौरंशक्रादपि हरेत् श्रियम्” कर्म्मलोचनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौर¦ m. (-रः)
1. Shaving the head.
2. Shaving in general. f. (-री) A razor. E. क्षुर a razor, affix अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौरम् [kṣauram], Shaving. -री A razor. -a.

Performed with a razor.

Very sharp.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षौर mfn. (fr. क्षुर) , performed with a razor (with कर्मन्, " shaving ") VarBr2S. iic , 12

क्षौर m. = -मन्त्रSa1y. on TS. i

क्षौर n. shaving the head , shaving in general( रं1. कृ, to shave Hit. ; रं, Caus. 1. कृ, to have one's self shaved Hit. ) Ca1n2.

"https://sa.wiktionary.org/w/index.php?title=क्षौर&oldid=498214" इत्यस्माद् प्रतिप्राप्तम्