सामग्री पर जाएँ

क्ष्णोत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्णोत्र¦ न॰ क्ष्णु--करणे त्रल्। अस्त्रतेजने शाणाख्ये यन्त्रभेदे।
“क्ष्णोत्रेणेव स्वधितिर्मांसशीतम्” ऋ॰

२ ,

३७ ,

७ ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्णोत्रम् [kṣṇōtram], Ved. A grind-stone, whet-stone; क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् Rv.2.39.7.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्णोत्र n. a whet-stone RV. ii , 39 , 7.

"https://sa.wiktionary.org/w/index.php?title=क्ष्णोत्र&oldid=313471" इत्यस्माद् प्रतिप्राप्तम्