सामग्री पर जाएँ

क्ष्णौति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आख्यातचन्द्रिका

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तीक्ष्णत्वे
2.5.4
उत्तेजयति सङ्‍क्ष्णुते क्ष्णौति निश्यति निशिनोति निशिनुते निशीशांसति निशीशांसते

"https://sa.wiktionary.org/w/index.php?title=क्ष्णौति&oldid=422459" इत्यस्माद् प्रतिप्राप्तम्