क्ष्माधर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्माधर/ क्ष्मा--धर m. " upholder of the earth " , a mountain Ma1lati1m. Ba1lar.

क्ष्माधर/ क्ष्मा--धर m. (hence) the number , " seven " Gan2it.

"https://sa.wiktionary.org/w/index.php?title=क्ष्माधर&oldid=498218" इत्यस्माद् प्रतिप्राप्तम्