क्ष्माय्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्माय् [kṣmāy], 1 Ā. (क्ष्मायते, क्ष्मायित) To shake, tremble; चक्ष्माये च मही Bk.14.21;17.73.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्माय् cl.1 A1. यते( impf. अक्ष्मायतand perf. चक्ष्मायेBhat2t2. ) , to shake , tremble Dha1tup. xiv , 45 : Caus. P. क्ष्मापयति( Pa1n2. 7-3 , 36 ) , to cause to shake Bhat2t2. xvii , 85.

"https://sa.wiktionary.org/w/index.php?title=क्ष्माय्&oldid=313565" इत्यस्माद् प्रतिप्राप्तम्