सामग्री पर जाएँ

क्ष्वेडित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्वेडितम्, क्ली, (क्ष्विड् + भावे क्तः ।) सिंहनादः । इत्यमरः । ३ । ५ । ३४ ॥ (यथा, महाभारते । १ । ६९ । ६ । “नानायुधधरैश्चापि नानावेशधरैस्तथा । हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः । आसीत् किलकिलाशब्दस्तस्मिन् गच्छति पार्थिवे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्वेडित¦ न॰ क्ष्विड भावे--क्त। सिंहनादे अमरः। [Page2412-b+ 15]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्वेडित¦ n. (-तं) A battle cry, a war whoop. E. क्ष्विद् to sound inarticu- lately, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्वेडितः [kṣvēḍitḥ], 1 Humming, murmuring.

A growl, roar.

The roaring of a lion; जयारवक्ष्वेडितनादमूर्च्छितः Ki.14.29.

A battle-cry, war-whoop.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्वेडित mn. ( g. अर्धर्चा-दि)humming , murmuring , growling MBh. i , 2820. Hariv. 13238 ff.

क्ष्वेडित mn. " a lion's roaring " or " battle-cry " L.

क्ष्वेडित = क्ष्वेलितSee.

"https://sa.wiktionary.org/w/index.php?title=क्ष्वेडित&oldid=498222" इत्यस्माद् प्रतिप्राप्तम्