क्ष्वेल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्वेल् [kṣvēl], 1 P. (क्ष्वेलति &c.)

To leap, jump.

To play.

To go, move.

To shake, tremble. क्ष्वेला, क्ष्वेलिका, क्ष्वेली, क्ष्वेलितम्, क्ष्वेल्यम्, क्ष्वेलनम् Play, jest, joke; क्ष्वेलिकायां मां मृषा समाधिना Bhāg. 5.8.21; स्त्रीणां निरीक्षणस्पर्शसंलापक्ष्वेलनादिकम् Bhāg.11.17.33. ॥ इति प्रथमो भागः ॥ख

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्वेल् cl.1 P. लति( v.l. क्वेल्Dha1tup. xv , 32 ; probably fr. Prakrit केल्= क्रीड्) , to leap , jump , play R. v ; vi ; to shake , tremble W. ; ([ cf. Old Germ. suillu , sual , suall.])

"https://sa.wiktionary.org/w/index.php?title=क्ष्वेल्&oldid=313708" इत्यस्माद् प्रतिप्राप्तम्