कॢप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कॢप्तः, त्रि, कल्पनार्थकृपधातोः कर्म्मणि क्ते कॢपादेशः । नियतः । कृतकल्पनः । कल्पनं सामर्थ्यं तद्विशिष्टः । यथा, “अवश्यकॢप्ताभिः पर्व्वतत्वचत्वरत्वादितत्तद्ध- र्म्मावच्छिन्नाधिकरणताव्यक्तिभिरेवोपपत्तौ” । इति जगदीशः ॥ (यथा, मनौ । ११ । २७ । “इष्टिं वैश्वानरीं नित्यं निर्व्वपेदब्दपर्य्यये । कॢप्तानां पशुसोमानां निष्कृत्यर्थमसम्भवे” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कॢप्त¦ त्रि॰ कृप--क्त।

१ रचिते,

२ नियते,
“कॢप्तेन सोपानपर्थ-नेति” रघुः।

३ छिन्ने च।
“कॢप्तकेशनखश्मश्रुः” मनुः

कॢप्त¦ त्रि॰ कृप--क्त।

१ रचिते

२ कल्पिते

३ विहिते

४ निर्म्मिते चशब्दच॰
“पतिंवरा कॢप्तविवाहवेषा” कॢप्तेन सोपानपथेन मञ्चम्” रघुः।

५ वापिते च
“कॢप्तकेशनखश्मश्रुर्दान्तःशुक्लाम्बरः शुचिः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कॢप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Made, formed.
2. Fixed, appointed.
3. Ascertai- ned, determined.
4. Cut, pared, shorn. E. कृप् to be able. &c. affix क्त, and the augment इट् omitted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कॢप्त mfn. arranged , prepared , ready , in order , complete , right , perfect AitBr. S3Br. S3a1n3khS3r. etc.

कॢप्त mfn. at hand BhP. vi , 10 , 32

कॢप्त mfn. made , done

कॢप्त mfn. formed , framed

कॢप्त mfn. caused , produced , effected , invented , contrived , created BhP. etc.

कॢप्त mfn. fixed , settled , prescribed Mn. iii , 69

कॢप्त mfn. xi , 27

कॢप्त mfn. ascertained , determined (as an opinion) Katha1s. cxxiii , 147

कॢप्त mfn. cut , clipt , pared , shorn Mn. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कॢप्त&oldid=313716" इत्यस्माद् प्रतिप्राप्तम्