सामग्री पर जाएँ

कॢप्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कॢप्ति¦ स्त्री कृप--भावे क्तिन्।

१ कल्पने

२ अवधारणे

३ नैयत्येच।
“तेषां कॢप्तिमन्वितरे कल्पन्ते” शत॰ ब्रा॰

१२ ।

१ ।

१ ।


“संज्ञामूर्त्तिकॢप्तिस्त्रिवृत्कुर्व्वतः” शा॰ सू॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कॢप्ति f. preparation , making or becoming conformable , accomplishment VS. xviii , 11 TS. v S3Br. ( कॢप्ति, xiii ) S3a1n3khS3r. A1s3vGr2. i , 23 , 15

कॢप्ति f. दिशां क्ल्, " fixing the regions " (N. of the verses AV. xx , 128 , 1 ff. ) AitBr. vi , 32 S3a1n3khS3r. iv , 9 , 2 and xii , 20 , 1

कॢप्ति f. invention , contrivance

कॢप्ति f. obtainment Ra1jat. v , 463

कॢप्ति f. description La1t2y. vi , 9 , 1 Sch.

कॢप्ति f. N. of certain formulas or verses containing the कॢप्S3Br. v , 2 , 1 , 3 Nya1yam. iii , 8 , 14 Sch.

"https://sa.wiktionary.org/w/index.php?title=कॢप्ति&oldid=313747" इत्यस्माद् प्रतिप्राप्तम्