खकुन्तल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खकुन्तलः, पुं, (खं आकाशं कुन्तलं कुन्तल- स्थानीयं यस्य ।) शिवः । इति त्रिकाण्डशेषः ॥ (विष्णुः । “आकाशं वै विष्णुर्व्योमकेशः शिवो महर्षिः ।” इति श्रुतिः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खकुन्तल¦ पु॰ खमाकाशः कुन्तलस्थनीयमिब यस्य। व्योमकेशे महादेवे त्रिका॰। खकेशादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खकुन्तल¦ m. (-लः) A name of SIVA. E. ख ether, कुन्तल hair.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खकुन्तल/ ख--कुन्तल m. N. of शिवL.

"https://sa.wiktionary.org/w/index.php?title=खकुन्तल&oldid=498229" इत्यस्माद् प्रतिप्राप्तम्