खगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगण¦ पु॰ कुशवंश्ये नृपभेदे।
“कुशस्य चातिथिस्तस्मात्” इत्युपक्रमे
“ततो वनस्थलस्तस्माद्वज्रनाभोऽर्कसम्भवः। खगणस्तत्सुतस्तस्मात् विधृतिश्चाभवत् सुतः” भाग॰

९ ,

११ ,

३ , श्लोकः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगण/ ख--गण m. N. of a prince (son of वज्रनाभ) VP. BhP. ix , 12 , 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of वज्रनाभ and father of विधृति. भा. IX. १२. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHAGAṆA : A King born in the family of Śrī Rāma. He was the son of Vajranābha and the father of Vidhṛti. (Bhāgavata, Skandha 10).


_______________________________
*12th word in left half of page 408 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खगण&oldid=428682" इत्यस्माद् प्रतिप्राप्तम्