खगपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगपतिः, पुं, (खगान् पातीति । खग + पा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) गरुडः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगपति¦ पु॰ खगान् पाति पा--क। गरुडे खगपत्यादयो-ऽप्यत्र। गरुडस्य खगपतित्वलाभकथा भा॰ आ॰

३१ अ॰यथा
“अथापश्यदृषीन् ह्रस्वानङ्गुष्ठोदरवर्ष्मणः। पला-शवृन्तिकामेकां वहतः संहतान् पथि। प्रलीनान् स्वेष्वि-वाङ्गेषु निराहारांस्तपोधनान्। क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके। तान् सर्वान् विस्मयाविष्टोवीर्य्यो-न्मत्तः पुरन्दरः। अवहस्याभ्यगाच्छीघ्रं लङ्घयित्वाऽव-मन्य च। तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः। आरेभिरे महत् कर्म तदा शक्रभयङ्करम्। जुहुवुस्तेसुतपसो विधिवज्जातवेदसमं। मन्त्रैरुच्चावचैर्विप्रा येनकामेन तच्छृणु। कामवीर्य्यः कामगमो देवराजभय-प्रदः। इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः। इ-[Page2415-b+ 38] न्द्राच्छतगुणः शौर्य्ये वीर्य्ये चैव मनोजवः। तपसां नःफलेनाद्य दारुणः सम्भवत्विति। तद्बुद्धा भृशसन्तप्तोदेवराजः शतक्रतुः। जगाम शरणं तत्र कश्यपं संशित-व्रतम्। तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः। बालिखिल्यानुपागम्य कर्मसिद्धिमपृच्छत। एवमस्त्विमितञ्चापि प्रत्यूचुः सत्यवादिनः। तान् कश्यप उवाचेदंसान्त्वपूर्वं प्रजापतिः। अयमिन्द्रस्त्रिभुवने नियोगाद्-ब्रह्मणः कृतः। इन्द्रार्थे च भवन्तोऽपि यत्नवत्तस्तपो-धनाः। न मिथ्या ब्रह्मणो वाक्यं कर्त्तुमर्तथ सत्तमाः। भवतां हि न मिथ्याऽयं सङ्कल्पो वै चिकीर्षितः। भव-त्वेष पतत्त्रीणामिन्द्रोऽतिबलसत्त्ववान्। प्रसादः क्रिय-तामस्य देवराजस्य याचतः। एवमुक्ताः कश्यपेन बालि-खिल्यास्तपोधनाः। प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजा-पतिम्। बालिखिल्या ऊचुः। इन्द्रार्थोऽयं समारम्भःसर्वेषां नः प्रजापते!। अपत्यार्थं समारम्भो भवतश्चाय-मीपिसतः। तदिदं सफलं कर्म त्वयैब प्रतिगृह्यताम्। तथा चैवं विधत्स्वात्र यथात्राप्यऽनुपश्यति। सौबिरुवाचएतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। विनतामाम कल्याणी पुत्रकामा यशस्विनी। तपस्तत्या व्रतपरास्नाता पुंसवने शुचिः। उपचक्राम भर्त्तारं तामुवाचाथकश्यपः। आरम्भः सफलो देवि! भविता यस्त्वयेपुसितः। जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ। तपसा बा-लिखिल्यानां मम सङ्कल्पजौ तथा। भविष्यतो महा-भागौ पुत्रौ त्रैलोक्यपूजितौ। उवाच चैनां भगवान्कश्यपः पुंनरेव ह। धार्य्यतामप्रमादेन गर्भोऽयं सुम-होदयः। एतौ सर्वपतत्त्रीणामिन्द्रत्वं कारयिष्यतः। लोकसम्भावितौ वीरौ कामरूपौ विहङ्गमौ। शतक्रतु-मथोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ महा-वीर्य्यौ भ्रातरौ ते भविष्यतः। नैताभ्यां भविता दोषःसकाशात्ते पुरन्दर!। व्येतु ते शक्र! सन्तापस्त्वमेवेन्द्रोभविष्यसि। न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवा-दिनः। न चावमान्या दर्पाते वाग्वज्रा भृशकोपनाः। एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिपिष्टपम्। विनताचापि सिद्धार्था बभूव मुदिता तथा। जनयामास पुत्रौद्वावरुणं गरुडं तथा। विकलाङ्गोऽरुणस्तत्र भास्करस्यपुरःसरः। पतत्त्रीणाञ्च गरुड इन्द्रत्वेनाभ्यषिच्यत”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगपति¦ m. (-तिः) A name of GARUDA, the bird or vehicle of VISHNU. E. खग a bird. and पति lord or chief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगपति/ ख--ग---पति m. " chief of birds " , गरुड( विष्णु's vehicle)

"https://sa.wiktionary.org/w/index.php?title=खगपति&oldid=498238" इत्यस्माद् प्रतिप्राप्तम्